Declension table of ?bhāravāhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāravāhi | bhāravāhiṇī | bhāravāhīṇi |
Vocative | bhāravāhin bhāravāhi | bhāravāhiṇī | bhāravāhīṇi |
Accusative | bhāravāhi | bhāravāhiṇī | bhāravāhīṇi |
Instrumental | bhāravāhiṇā | bhāravāhibhyām | bhāravāhibhiḥ |
Dative | bhāravāhiṇe | bhāravāhibhyām | bhāravāhibhyaḥ |
Ablative | bhāravāhiṇaḥ | bhāravāhibhyām | bhāravāhibhyaḥ |
Genitive | bhāravāhiṇaḥ | bhāravāhiṇoḥ | bhāravāhiṇām |
Locative | bhāravāhiṇi | bhāravāhiṇoḥ | bhāravāhiṣu |