Declension table of ?bhaṭṭavārttikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaṭṭavārttikam | bhaṭṭavārttike | bhaṭṭavārttikāni |
Vocative | bhaṭṭavārttika | bhaṭṭavārttike | bhaṭṭavārttikāni |
Accusative | bhaṭṭavārttikam | bhaṭṭavārttike | bhaṭṭavārttikāni |
Instrumental | bhaṭṭavārttikena | bhaṭṭavārttikābhyām | bhaṭṭavārttikaiḥ |
Dative | bhaṭṭavārttikāya | bhaṭṭavārttikābhyām | bhaṭṭavārttikebhyaḥ |
Ablative | bhaṭṭavārttikāt | bhaṭṭavārttikābhyām | bhaṭṭavārttikebhyaḥ |
Genitive | bhaṭṭavārttikasya | bhaṭṭavārttikayoḥ | bhaṭṭavārttikānām |
Locative | bhaṭṭavārttike | bhaṭṭavārttikayoḥ | bhaṭṭavārttikeṣu |