Declension table of ?bālasandhyābhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bālasandhyābham | bālasandhyābhe | bālasandhyābhāni |
Vocative | bālasandhyābha | bālasandhyābhe | bālasandhyābhāni |
Accusative | bālasandhyābham | bālasandhyābhe | bālasandhyābhāni |
Instrumental | bālasandhyābhena | bālasandhyābhābhyām | bālasandhyābhaiḥ |
Dative | bālasandhyābhāya | bālasandhyābhābhyām | bālasandhyābhebhyaḥ |
Ablative | bālasandhyābhāt | bālasandhyābhābhyām | bālasandhyābhebhyaḥ |
Genitive | bālasandhyābhasya | bālasandhyābhayoḥ | bālasandhyābhānām |
Locative | bālasandhyābhe | bālasandhyābhayoḥ | bālasandhyābheṣu |