Declension table of ?bābhravīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bābhravīyam | bābhravīye | bābhravīyāṇi |
Vocative | bābhravīya | bābhravīye | bābhravīyāṇi |
Accusative | bābhravīyam | bābhravīye | bābhravīyāṇi |
Instrumental | bābhravīyeṇa | bābhravīyābhyām | bābhravīyaiḥ |
Dative | bābhravīyāya | bābhravīyābhyām | bābhravīyebhyaḥ |
Ablative | bābhravīyāt | bābhravīyābhyām | bābhravīyebhyaḥ |
Genitive | bābhravīyasya | bābhravīyayoḥ | bābhravīyāṇām |
Locative | bābhravīye | bābhravīyayoḥ | bābhravīyeṣu |