Declension table of ?bṛhattṛṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bṛhattṛṇam | bṛhattṛṇe | bṛhattṛṇāni |
Vocative | bṛhattṛṇa | bṛhattṛṇe | bṛhattṛṇāni |
Accusative | bṛhattṛṇam | bṛhattṛṇe | bṛhattṛṇāni |
Instrumental | bṛhattṛṇena | bṛhattṛṇābhyām | bṛhattṛṇaiḥ |
Dative | bṛhattṛṇāya | bṛhattṛṇābhyām | bṛhattṛṇebhyaḥ |
Ablative | bṛhattṛṇāt | bṛhattṛṇābhyām | bṛhattṛṇebhyaḥ |
Genitive | bṛhattṛṇasya | bṛhattṛṇayoḥ | bṛhattṛṇānām |
Locative | bṛhattṛṇe | bṛhattṛṇayoḥ | bṛhattṛṇeṣu |