Declension table of ?bṛhadgurvāvalipūjāśāntividhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bṛhadgurvāvalipūjāśāntividhānam | bṛhadgurvāvalipūjāśāntividhāne | bṛhadgurvāvalipūjāśāntividhānāni |
Vocative | bṛhadgurvāvalipūjāśāntividhāna | bṛhadgurvāvalipūjāśāntividhāne | bṛhadgurvāvalipūjāśāntividhānāni |
Accusative | bṛhadgurvāvalipūjāśāntividhānam | bṛhadgurvāvalipūjāśāntividhāne | bṛhadgurvāvalipūjāśāntividhānāni |
Instrumental | bṛhadgurvāvalipūjāśāntividhānena | bṛhadgurvāvalipūjāśāntividhānābhyām | bṛhadgurvāvalipūjāśāntividhānaiḥ |
Dative | bṛhadgurvāvalipūjāśāntividhānāya | bṛhadgurvāvalipūjāśāntividhānābhyām | bṛhadgurvāvalipūjāśāntividhānebhyaḥ |
Ablative | bṛhadgurvāvalipūjāśāntividhānāt | bṛhadgurvāvalipūjāśāntividhānābhyām | bṛhadgurvāvalipūjāśāntividhānebhyaḥ |
Genitive | bṛhadgurvāvalipūjāśāntividhānasya | bṛhadgurvāvalipūjāśāntividhānayoḥ | bṛhadgurvāvalipūjāśāntividhānānām |
Locative | bṛhadgurvāvalipūjāśāntividhāne | bṛhadgurvāvalipūjāśāntividhānayoḥ | bṛhadgurvāvalipūjāśāntividhāneṣu |