Declension table of ?aśvidevatākaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvidevatākam | aśvidevatāke | aśvidevatākāni |
Vocative | aśvidevatāka | aśvidevatāke | aśvidevatākāni |
Accusative | aśvidevatākam | aśvidevatāke | aśvidevatākāni |
Instrumental | aśvidevatākena | aśvidevatākābhyām | aśvidevatākaiḥ |
Dative | aśvidevatākāya | aśvidevatākābhyām | aśvidevatākebhyaḥ |
Ablative | aśvidevatākāt | aśvidevatākābhyām | aśvidevatākebhyaḥ |
Genitive | aśvidevatākasya | aśvidevatākayoḥ | aśvidevatākānām |
Locative | aśvidevatāke | aśvidevatākayoḥ | aśvidevatākeṣu |