Declension table of ?aśvavidDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvavit | aśvavidī | aśvavindi |
Vocative | aśvavit | aśvavidī | aśvavindi |
Accusative | aśvavit | aśvavidī | aśvavindi |
Instrumental | aśvavidā | aśvavidbhyām | aśvavidbhiḥ |
Dative | aśvavide | aśvavidbhyām | aśvavidbhyaḥ |
Ablative | aśvavidaḥ | aśvavidbhyām | aśvavidbhyaḥ |
Genitive | aśvavidaḥ | aśvavidoḥ | aśvavidām |
Locative | aśvavidi | aśvavidoḥ | aśvavitsu |