Declension table of ?aśvasravaṇa

Deva

NeuterSingularDualPlural
Nominativeaśvasravaṇam aśvasravaṇe aśvasravaṇāni
Vocativeaśvasravaṇa aśvasravaṇe aśvasravaṇāni
Accusativeaśvasravaṇam aśvasravaṇe aśvasravaṇāni
Instrumentalaśvasravaṇena aśvasravaṇābhyām aśvasravaṇaiḥ
Dativeaśvasravaṇāya aśvasravaṇābhyām aśvasravaṇebhyaḥ
Ablativeaśvasravaṇāt aśvasravaṇābhyām aśvasravaṇebhyaḥ
Genitiveaśvasravaṇasya aśvasravaṇayoḥ aśvasravaṇānām
Locativeaśvasravaṇe aśvasravaṇayoḥ aśvasravaṇeṣu

Compound aśvasravaṇa -

Adverb -aśvasravaṇam -aśvasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria