Declension table of ?aśvasādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasādhanam | aśvasādhane | aśvasādhanāni |
Vocative | aśvasādhana | aśvasādhane | aśvasādhanāni |
Accusative | aśvasādhanam | aśvasādhane | aśvasādhanāni |
Instrumental | aśvasādhanena | aśvasādhanābhyām | aśvasādhanaiḥ |
Dative | aśvasādhanāya | aśvasādhanābhyām | aśvasādhanebhyaḥ |
Ablative | aśvasādhanāt | aśvasādhanābhyām | aśvasādhanebhyaḥ |
Genitive | aśvasādhanasya | aśvasādhanayoḥ | aśvasādhanānām |
Locative | aśvasādhane | aśvasādhanayoḥ | aśvasādhaneṣu |