Declension table of ?aśvaratha

Deva

NeuterSingularDualPlural
Nominativeaśvaratham aśvarathe aśvarathāni
Vocativeaśvaratha aśvarathe aśvarathāni
Accusativeaśvaratham aśvarathe aśvarathāni
Instrumentalaśvarathena aśvarathābhyām aśvarathaiḥ
Dativeaśvarathāya aśvarathābhyām aśvarathebhyaḥ
Ablativeaśvarathāt aśvarathābhyām aśvarathebhyaḥ
Genitiveaśvarathasya aśvarathayoḥ aśvarathānām
Locativeaśvarathe aśvarathayoḥ aśvaratheṣu

Compound aśvaratha -

Adverb -aśvaratham -aśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria