Declension table of ?aśvaprapatanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvaprapatanīyam | aśvaprapatanīye | aśvaprapatanīyāni |
Vocative | aśvaprapatanīya | aśvaprapatanīye | aśvaprapatanīyāni |
Accusative | aśvaprapatanīyam | aśvaprapatanīye | aśvaprapatanīyāni |
Instrumental | aśvaprapatanīyena | aśvaprapatanīyābhyām | aśvaprapatanīyaiḥ |
Dative | aśvaprapatanīyāya | aśvaprapatanīyābhyām | aśvaprapatanīyebhyaḥ |
Ablative | aśvaprapatanīyāt | aśvaprapatanīyābhyām | aśvaprapatanīyebhyaḥ |
Genitive | aśvaprapatanīyasya | aśvaprapatanīyayoḥ | aśvaprapatanīyānām |
Locative | aśvaprapatanīye | aśvaprapatanīyayoḥ | aśvaprapatanīyeṣu |