Declension table of ?aśvamiṣṭiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvamiṣṭi | aśvamiṣṭinī | aśvamiṣṭīni |
Vocative | aśvamiṣṭi | aśvamiṣṭinī | aśvamiṣṭīni |
Accusative | aśvamiṣṭi | aśvamiṣṭinī | aśvamiṣṭīni |
Instrumental | aśvamiṣṭinā | aśvamiṣṭibhyām | aśvamiṣṭibhiḥ |
Dative | aśvamiṣṭine | aśvamiṣṭibhyām | aśvamiṣṭibhyaḥ |
Ablative | aśvamiṣṭinaḥ | aśvamiṣṭibhyām | aśvamiṣṭibhyaḥ |
Genitive | aśvamiṣṭinaḥ | aśvamiṣṭinoḥ | aśvamiṣṭīnām |
Locative | aśvamiṣṭini | aśvamiṣṭinoḥ | aśvamiṣṭiṣu |