Declension table of ?aśvamedhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvamedhavat | aśvamedhavantī aśvamedhavatī | aśvamedhavanti |
Vocative | aśvamedhavat | aśvamedhavantī aśvamedhavatī | aśvamedhavanti |
Accusative | aśvamedhavat | aśvamedhavantī aśvamedhavatī | aśvamedhavanti |
Instrumental | aśvamedhavatā | aśvamedhavadbhyām | aśvamedhavadbhiḥ |
Dative | aśvamedhavate | aśvamedhavadbhyām | aśvamedhavadbhyaḥ |
Ablative | aśvamedhavataḥ | aśvamedhavadbhyām | aśvamedhavadbhyaḥ |
Genitive | aśvamedhavataḥ | aśvamedhavatoḥ | aśvamedhavatām |
Locative | aśvamedhavati | aśvamedhavatoḥ | aśvamedhavatsu |