Declension table of ?aśvajit

Deva

NeuterSingularDualPlural
Nominativeaśvajit aśvajitī aśvajinti
Vocativeaśvajit aśvajitī aśvajinti
Accusativeaśvajit aśvajitī aśvajinti
Instrumentalaśvajitā aśvajidbhyām aśvajidbhiḥ
Dativeaśvajite aśvajidbhyām aśvajidbhyaḥ
Ablativeaśvajitaḥ aśvajidbhyām aśvajidbhyaḥ
Genitiveaśvajitaḥ aśvajitoḥ aśvajitām
Locativeaśvajiti aśvajitoḥ aśvajitsu

Compound aśvajit -

Adverb -aśvajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria