Declension table of ?aśvahavisDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvahaviḥ | aśvahaviṣī | aśvahavīṃṣi |
Vocative | aśvahaviḥ | aśvahaviṣī | aśvahavīṃṣi |
Accusative | aśvahaviḥ | aśvahaviṣī | aśvahavīṃṣi |
Instrumental | aśvahaviṣā | aśvahavirbhyām | aśvahavirbhiḥ |
Dative | aśvahaviṣe | aśvahavirbhyām | aśvahavirbhyaḥ |
Ablative | aśvahaviṣaḥ | aśvahavirbhyām | aśvahavirbhyaḥ |
Genitive | aśvahaviṣaḥ | aśvahaviṣoḥ | aśvahaviṣām |
Locative | aśvahaviṣi | aśvahaviṣoḥ | aśvahaviḥṣu |