Declension table of ?aśvagoṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvagoṣṭham | aśvagoṣṭhe | aśvagoṣṭhāni |
Vocative | aśvagoṣṭha | aśvagoṣṭhe | aśvagoṣṭhāni |
Accusative | aśvagoṣṭham | aśvagoṣṭhe | aśvagoṣṭhāni |
Instrumental | aśvagoṣṭhena | aśvagoṣṭhābhyām | aśvagoṣṭhaiḥ |
Dative | aśvagoṣṭhāya | aśvagoṣṭhābhyām | aśvagoṣṭhebhyaḥ |
Ablative | aśvagoṣṭhāt | aśvagoṣṭhābhyām | aśvagoṣṭhebhyaḥ |
Genitive | aśvagoṣṭhasya | aśvagoṣṭhayoḥ | aśvagoṣṭhānām |
Locative | aśvagoṣṭhe | aśvagoṣṭhayoḥ | aśvagoṣṭheṣu |