Declension table of ?aśvadvādaśa

Deva

NeuterSingularDualPlural
Nominativeaśvadvādaśam aśvadvādaśe aśvadvādaśāni
Vocativeaśvadvādaśa aśvadvādaśe aśvadvādaśāni
Accusativeaśvadvādaśam aśvadvādaśe aśvadvādaśāni
Instrumentalaśvadvādaśena aśvadvādaśābhyām aśvadvādaśaiḥ
Dativeaśvadvādaśāya aśvadvādaśābhyām aśvadvādaśebhyaḥ
Ablativeaśvadvādaśāt aśvadvādaśābhyām aśvadvādaśebhyaḥ
Genitiveaśvadvādaśasya aśvadvādaśayoḥ aśvadvādaśānām
Locativeaśvadvādaśe aśvadvādaśayoḥ aśvadvādaśeṣu

Compound aśvadvādaśa -

Adverb -aśvadvādaśam -aśvadvādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria