Declension table of ?aśvadvādaśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvadvādaśam | aśvadvādaśe | aśvadvādaśāni |
Vocative | aśvadvādaśa | aśvadvādaśe | aśvadvādaśāni |
Accusative | aśvadvādaśam | aśvadvādaśe | aśvadvādaśāni |
Instrumental | aśvadvādaśena | aśvadvādaśābhyām | aśvadvādaśaiḥ |
Dative | aśvadvādaśāya | aśvadvādaśābhyām | aśvadvādaśebhyaḥ |
Ablative | aśvadvādaśāt | aśvadvādaśābhyām | aśvadvādaśebhyaḥ |
Genitive | aśvadvādaśasya | aśvadvādaśayoḥ | aśvadvādaśānām |
Locative | aśvadvādaśe | aśvadvādaśayoḥ | aśvadvādaśeṣu |