Declension table of ?aśvadāvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvadāva | aśvadāvnī aśvadāvanī | aśvadāvāni |
Vocative | aśvadāvan aśvadāva | aśvadāvnī aśvadāvanī | aśvadāvāni |
Accusative | aśvadāva | aśvadāvnī aśvadāvanī | aśvadāvāni |
Instrumental | aśvadāvnā | aśvadāvabhyām | aśvadāvabhiḥ |
Dative | aśvadāvne | aśvadāvabhyām | aśvadāvabhyaḥ |
Ablative | aśvadāvnaḥ | aśvadāvabhyām | aśvadāvabhyaḥ |
Genitive | aśvadāvnaḥ | aśvadāvnoḥ | aśvadāvnām |
Locative | aśvadāvni aśvadāvani | aśvadāvnoḥ | aśvadāvasu |