Declension table of ?aśvānīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvānīkam | aśvānīke | aśvānīkāni |
Vocative | aśvānīka | aśvānīke | aśvānīkāni |
Accusative | aśvānīkam | aśvānīke | aśvānīkāni |
Instrumental | aśvānīkena | aśvānīkābhyām | aśvānīkaiḥ |
Dative | aśvānīkāya | aśvānīkābhyām | aśvānīkebhyaḥ |
Ablative | aśvānīkāt | aśvānīkābhyām | aśvānīkebhyaḥ |
Genitive | aśvānīkasya | aśvānīkayoḥ | aśvānīkānām |
Locative | aśvānīke | aśvānīkayoḥ | aśvānīkeṣu |