Declension table of ?aśvānīka

Deva

NeuterSingularDualPlural
Nominativeaśvānīkam aśvānīke aśvānīkāni
Vocativeaśvānīka aśvānīke aśvānīkāni
Accusativeaśvānīkam aśvānīke aśvānīkāni
Instrumentalaśvānīkena aśvānīkābhyām aśvānīkaiḥ
Dativeaśvānīkāya aśvānīkābhyām aśvānīkebhyaḥ
Ablativeaśvānīkāt aśvānīkābhyām aśvānīkebhyaḥ
Genitiveaśvānīkasya aśvānīkayoḥ aśvānīkānām
Locativeaśvānīke aśvānīkayoḥ aśvānīkeṣu

Compound aśvānīka -

Adverb -aśvānīkam -aśvānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria