Declension table of ?aśvānṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvānṛtam | aśvānṛte | aśvānṛtāni |
Vocative | aśvānṛta | aśvānṛte | aśvānṛtāni |
Accusative | aśvānṛtam | aśvānṛte | aśvānṛtāni |
Instrumental | aśvānṛtena | aśvānṛtābhyām | aśvānṛtaiḥ |
Dative | aśvānṛtāya | aśvānṛtābhyām | aśvānṛtebhyaḥ |
Ablative | aśvānṛtāt | aśvānṛtābhyām | aśvānṛtebhyaḥ |
Genitive | aśvānṛtasya | aśvānṛtayoḥ | aśvānṛtānām |
Locative | aśvānṛte | aśvānṛtayoḥ | aśvānṛteṣu |