Declension table of ?aśvānṛta

Deva

NeuterSingularDualPlural
Nominativeaśvānṛtam aśvānṛte aśvānṛtāni
Vocativeaśvānṛta aśvānṛte aśvānṛtāni
Accusativeaśvānṛtam aśvānṛte aśvānṛtāni
Instrumentalaśvānṛtena aśvānṛtābhyām aśvānṛtaiḥ
Dativeaśvānṛtāya aśvānṛtābhyām aśvānṛtebhyaḥ
Ablativeaśvānṛtāt aśvānṛtābhyām aśvānṛtebhyaḥ
Genitiveaśvānṛtasya aśvānṛtayoḥ aśvānṛtānām
Locativeaśvānṛte aśvānṛtayoḥ aśvānṛteṣu

Compound aśvānṛta -

Adverb -aśvānṛtam -aśvānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria