Declension table of ?aśrupūrṇa

Deva

NeuterSingularDualPlural
Nominativeaśrupūrṇam aśrupūrṇe aśrupūrṇāni
Vocativeaśrupūrṇa aśrupūrṇe aśrupūrṇāni
Accusativeaśrupūrṇam aśrupūrṇe aśrupūrṇāni
Instrumentalaśrupūrṇena aśrupūrṇābhyām aśrupūrṇaiḥ
Dativeaśrupūrṇāya aśrupūrṇābhyām aśrupūrṇebhyaḥ
Ablativeaśrupūrṇāt aśrupūrṇābhyām aśrupūrṇebhyaḥ
Genitiveaśrupūrṇasya aśrupūrṇayoḥ aśrupūrṇānām
Locativeaśrupūrṇe aśrupūrṇayoḥ aśrupūrṇeṣu

Compound aśrupūrṇa -

Adverb -aśrupūrṇam -aśrupūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria