Declension table of ?aśrupariplutākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśrupariplutākṣam | aśrupariplutākṣe | aśrupariplutākṣāṇi |
Vocative | aśrupariplutākṣa | aśrupariplutākṣe | aśrupariplutākṣāṇi |
Accusative | aśrupariplutākṣam | aśrupariplutākṣe | aśrupariplutākṣāṇi |
Instrumental | aśrupariplutākṣeṇa | aśrupariplutākṣābhyām | aśrupariplutākṣaiḥ |
Dative | aśrupariplutākṣāya | aśrupariplutākṣābhyām | aśrupariplutākṣebhyaḥ |
Ablative | aśrupariplutākṣāt | aśrupariplutākṣābhyām | aśrupariplutākṣebhyaḥ |
Genitive | aśrupariplutākṣasya | aśrupariplutākṣayoḥ | aśrupariplutākṣāṇām |
Locative | aśrupariplutākṣe | aśrupariplutākṣayoḥ | aśrupariplutākṣeṣu |