Declension table of ?aśrīmatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśrīmat | aśrīmantī aśrīmatī | aśrīmanti |
Vocative | aśrīmat | aśrīmantī aśrīmatī | aśrīmanti |
Accusative | aśrīmat | aśrīmantī aśrīmatī | aśrīmanti |
Instrumental | aśrīmatā | aśrīmadbhyām | aśrīmadbhiḥ |
Dative | aśrīmate | aśrīmadbhyām | aśrīmadbhyaḥ |
Ablative | aśrīmataḥ | aśrīmadbhyām | aśrīmadbhyaḥ |
Genitive | aśrīmataḥ | aśrīmatoḥ | aśrīmatām |
Locative | aśrīmati | aśrīmatoḥ | aśrīmatsu |