Declension table of ?aśrīmat

Deva

NeuterSingularDualPlural
Nominativeaśrīmat aśrīmantī aśrīmatī aśrīmanti
Vocativeaśrīmat aśrīmantī aśrīmatī aśrīmanti
Accusativeaśrīmat aśrīmantī aśrīmatī aśrīmanti
Instrumentalaśrīmatā aśrīmadbhyām aśrīmadbhiḥ
Dativeaśrīmate aśrīmadbhyām aśrīmadbhyaḥ
Ablativeaśrīmataḥ aśrīmadbhyām aśrīmadbhyaḥ
Genitiveaśrīmataḥ aśrīmatoḥ aśrīmatām
Locativeaśrīmati aśrīmatoḥ aśrīmatsu

Adverb -aśrīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria