Declension table of ?aśobhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśobhanam | aśobhane | aśobhanāni |
Vocative | aśobhana | aśobhane | aśobhanāni |
Accusative | aśobhanam | aśobhane | aśobhanāni |
Instrumental | aśobhanena | aśobhanābhyām | aśobhanaiḥ |
Dative | aśobhanāya | aśobhanābhyām | aśobhanebhyaḥ |
Ablative | aśobhanāt | aśobhanābhyām | aśobhanebhyaḥ |
Genitive | aśobhanasya | aśobhanayoḥ | aśobhanānām |
Locative | aśobhane | aśobhanayoḥ | aśobhaneṣu |