Declension table of ?aśmavarṣavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśmavarṣavat | aśmavarṣavantī aśmavarṣavatī | aśmavarṣavanti |
Vocative | aśmavarṣavat | aśmavarṣavantī aśmavarṣavatī | aśmavarṣavanti |
Accusative | aśmavarṣavat | aśmavarṣavantī aśmavarṣavatī | aśmavarṣavanti |
Instrumental | aśmavarṣavatā | aśmavarṣavadbhyām | aśmavarṣavadbhiḥ |
Dative | aśmavarṣavate | aśmavarṣavadbhyām | aśmavarṣavadbhyaḥ |
Ablative | aśmavarṣavataḥ | aśmavarṣavadbhyām | aśmavarṣavadbhyaḥ |
Genitive | aśmavarṣavataḥ | aśmavarṣavatoḥ | aśmavarṣavatām |
Locative | aśmavarṣavati | aśmavarṣavatoḥ | aśmavarṣavatsu |