Declension table of ?aśmapuṣpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśmapuṣpam | aśmapuṣpe | aśmapuṣpāṇi |
Vocative | aśmapuṣpa | aśmapuṣpe | aśmapuṣpāṇi |
Accusative | aśmapuṣpam | aśmapuṣpe | aśmapuṣpāṇi |
Instrumental | aśmapuṣpeṇa | aśmapuṣpābhyām | aśmapuṣpaiḥ |
Dative | aśmapuṣpāya | aśmapuṣpābhyām | aśmapuṣpebhyaḥ |
Ablative | aśmapuṣpāt | aśmapuṣpābhyām | aśmapuṣpebhyaḥ |
Genitive | aśmapuṣpasya | aśmapuṣpayoḥ | aśmapuṣpāṇām |
Locative | aśmapuṣpe | aśmapuṣpayoḥ | aśmapuṣpeṣu |