Declension table of ?aśmagarbhamaya

Deva

NeuterSingularDualPlural
Nominativeaśmagarbhamayam aśmagarbhamaye aśmagarbhamayāṇi
Vocativeaśmagarbhamaya aśmagarbhamaye aśmagarbhamayāṇi
Accusativeaśmagarbhamayam aśmagarbhamaye aśmagarbhamayāṇi
Instrumentalaśmagarbhamayeṇa aśmagarbhamayābhyām aśmagarbhamayaiḥ
Dativeaśmagarbhamayāya aśmagarbhamayābhyām aśmagarbhamayebhyaḥ
Ablativeaśmagarbhamayāt aśmagarbhamayābhyām aśmagarbhamayebhyaḥ
Genitiveaśmagarbhamayasya aśmagarbhamayayoḥ aśmagarbhamayāṇām
Locativeaśmagarbhamaye aśmagarbhamayayoḥ aśmagarbhamayeṣu

Compound aśmagarbhamaya -

Adverb -aśmagarbhamayam -aśmagarbhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria