Declension table of ?aśliṣṭārthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśliṣṭārtham | aśliṣṭārthe | aśliṣṭārthāni |
Vocative | aśliṣṭārtha | aśliṣṭārthe | aśliṣṭārthāni |
Accusative | aśliṣṭārtham | aśliṣṭārthe | aśliṣṭārthāni |
Instrumental | aśliṣṭārthena | aśliṣṭārthābhyām | aśliṣṭārthaiḥ |
Dative | aśliṣṭārthāya | aśliṣṭārthābhyām | aśliṣṭārthebhyaḥ |
Ablative | aśliṣṭārthāt | aśliṣṭārthābhyām | aśliṣṭārthebhyaḥ |
Genitive | aśliṣṭārthasya | aśliṣṭārthayoḥ | aśliṣṭārthānām |
Locative | aśliṣṭārthe | aśliṣṭārthayoḥ | aśliṣṭārtheṣu |