Declension table of ?aśliṣṭārtha

Deva

NeuterSingularDualPlural
Nominativeaśliṣṭārtham aśliṣṭārthe aśliṣṭārthāni
Vocativeaśliṣṭārtha aśliṣṭārthe aśliṣṭārthāni
Accusativeaśliṣṭārtham aśliṣṭārthe aśliṣṭārthāni
Instrumentalaśliṣṭārthena aśliṣṭārthābhyām aśliṣṭārthaiḥ
Dativeaśliṣṭārthāya aśliṣṭārthābhyām aśliṣṭārthebhyaḥ
Ablativeaśliṣṭārthāt aśliṣṭārthābhyām aśliṣṭārthebhyaḥ
Genitiveaśliṣṭārthasya aśliṣṭārthayoḥ aśliṣṭārthānām
Locativeaśliṣṭārthe aśliṣṭārthayoḥ aśliṣṭārtheṣu

Compound aśliṣṭārtha -

Adverb -aśliṣṭārtham -aśliṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria