Declension table of ?aśikṣita

Deva

NeuterSingularDualPlural
Nominativeaśikṣitam aśikṣite aśikṣitāni
Vocativeaśikṣita aśikṣite aśikṣitāni
Accusativeaśikṣitam aśikṣite aśikṣitāni
Instrumentalaśikṣitena aśikṣitābhyām aśikṣitaiḥ
Dativeaśikṣitāya aśikṣitābhyām aśikṣitebhyaḥ
Ablativeaśikṣitāt aśikṣitābhyām aśikṣitebhyaḥ
Genitiveaśikṣitasya aśikṣitayoḥ aśikṣitānām
Locativeaśikṣite aśikṣitayoḥ aśikṣiteṣu

Compound aśikṣita -

Adverb -aśikṣitam -aśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria