Declension table of ?aśikṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśikṣitam | aśikṣite | aśikṣitāni |
Vocative | aśikṣita | aśikṣite | aśikṣitāni |
Accusative | aśikṣitam | aśikṣite | aśikṣitāni |
Instrumental | aśikṣitena | aśikṣitābhyām | aśikṣitaiḥ |
Dative | aśikṣitāya | aśikṣitābhyām | aśikṣitebhyaḥ |
Ablative | aśikṣitāt | aśikṣitābhyām | aśikṣitebhyaḥ |
Genitive | aśikṣitasya | aśikṣitayoḥ | aśikṣitānām |
Locative | aśikṣite | aśikṣitayoḥ | aśikṣiteṣu |