Declension table of ?aśīrṣinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśīrṣi | aśīrṣiṇī | aśīrṣīṇi |
Vocative | aśīrṣin aśīrṣi | aśīrṣiṇī | aśīrṣīṇi |
Accusative | aśīrṣi | aśīrṣiṇī | aśīrṣīṇi |
Instrumental | aśīrṣiṇā | aśīrṣibhyām | aśīrṣibhiḥ |
Dative | aśīrṣiṇe | aśīrṣibhyām | aśīrṣibhyaḥ |
Ablative | aśīrṣiṇaḥ | aśīrṣibhyām | aśīrṣibhyaḥ |
Genitive | aśīrṣiṇaḥ | aśīrṣiṇoḥ | aśīrṣiṇām |
Locative | aśīrṣiṇi | aśīrṣiṇoḥ | aśīrṣiṣu |