Declension table of ?aśastrapāṇi

Deva

NeuterSingularDualPlural
Nominativeaśastrapāṇi aśastrapāṇinī aśastrapāṇīni
Vocativeaśastrapāṇi aśastrapāṇinī aśastrapāṇīni
Accusativeaśastrapāṇi aśastrapāṇinī aśastrapāṇīni
Instrumentalaśastrapāṇinā aśastrapāṇibhyām aśastrapāṇibhiḥ
Dativeaśastrapāṇine aśastrapāṇibhyām aśastrapāṇibhyaḥ
Ablativeaśastrapāṇinaḥ aśastrapāṇibhyām aśastrapāṇibhyaḥ
Genitiveaśastrapāṇinaḥ aśastrapāṇinoḥ aśastrapāṇīnām
Locativeaśastrapāṇini aśastrapāṇinoḥ aśastrapāṇiṣu

Compound aśastrapāṇi -

Adverb -aśastrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria