Declension table of ?aśastihan

Deva

NeuterSingularDualPlural
Nominativeaśastiha aśastihnī aśastihanī aśastihāni
Vocativeaśastihan aśastiha aśastihnī aśastihanī aśastihāni
Accusativeaśastiha aśastihnī aśastihanī aśastihāni
Instrumentalaśastihnā aśastihabhyām aśastihabhiḥ
Dativeaśastihne aśastihabhyām aśastihabhyaḥ
Ablativeaśastihnaḥ aśastihabhyām aśastihabhyaḥ
Genitiveaśastihnaḥ aśastihnoḥ aśastihnām
Locativeaśastihni aśastihani aśastihnoḥ aśastihasu

Compound aśastiha -

Adverb -aśastiha -aśastiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria