Declension table of ?aśastihanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśastiha | aśastihnī aśastihanī | aśastihāni |
Vocative | aśastihan aśastiha | aśastihnī aśastihanī | aśastihāni |
Accusative | aśastiha | aśastihnī aśastihanī | aśastihāni |
Instrumental | aśastihnā | aśastihabhyām | aśastihabhiḥ |
Dative | aśastihne | aśastihabhyām | aśastihabhyaḥ |
Ablative | aśastihnaḥ | aśastihabhyām | aśastihabhyaḥ |
Genitive | aśastihnaḥ | aśastihnoḥ | aśastihnām |
Locative | aśastihni aśastihani | aśastihnoḥ | aśastihasu |