Declension table of ?aśaṭha

Deva

NeuterSingularDualPlural
Nominativeaśaṭham aśaṭhe aśaṭhāni
Vocativeaśaṭha aśaṭhe aśaṭhāni
Accusativeaśaṭham aśaṭhe aśaṭhāni
Instrumentalaśaṭhena aśaṭhābhyām aśaṭhaiḥ
Dativeaśaṭhāya aśaṭhābhyām aśaṭhebhyaḥ
Ablativeaśaṭhāt aśaṭhābhyām aśaṭhebhyaḥ
Genitiveaśaṭhasya aśaṭhayoḥ aśaṭhānām
Locativeaśaṭhe aśaṭhayoḥ aśaṭheṣu

Compound aśaṭha -

Adverb -aśaṭham -aśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria