Declension table of ?aśṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśṛtam | aśṛte | aśṛtāni |
Vocative | aśṛta | aśṛte | aśṛtāni |
Accusative | aśṛtam | aśṛte | aśṛtāni |
Instrumental | aśṛtena | aśṛtābhyām | aśṛtaiḥ |
Dative | aśṛtāya | aśṛtābhyām | aśṛtebhyaḥ |
Ablative | aśṛtāt | aśṛtābhyām | aśṛtebhyaḥ |
Genitive | aśṛtasya | aśṛtayoḥ | aśṛtānām |
Locative | aśṛte | aśṛtayoḥ | aśṛteṣu |