Declension table of ?avyavahitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avyavahitam | avyavahite | avyavahitāni |
Vocative | avyavahita | avyavahite | avyavahitāni |
Accusative | avyavahitam | avyavahite | avyavahitāni |
Instrumental | avyavahitena | avyavahitābhyām | avyavahitaiḥ |
Dative | avyavahitāya | avyavahitābhyām | avyavahitebhyaḥ |
Ablative | avyavahitāt | avyavahitābhyām | avyavahitebhyaḥ |
Genitive | avyavahitasya | avyavahitayoḥ | avyavahitānām |
Locative | avyavahite | avyavahitayoḥ | avyavahiteṣu |