Declension table of ?avyathamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avyathamānam | avyathamāne | avyathamānāni |
Vocative | avyathamāna | avyathamāne | avyathamānāni |
Accusative | avyathamānam | avyathamāne | avyathamānāni |
Instrumental | avyathamānena | avyathamānābhyām | avyathamānaiḥ |
Dative | avyathamānāya | avyathamānābhyām | avyathamānebhyaḥ |
Ablative | avyathamānāt | avyathamānābhyām | avyathamānebhyaḥ |
Genitive | avyathamānasya | avyathamānayoḥ | avyathamānānām |
Locative | avyathamāne | avyathamānayoḥ | avyathamāneṣu |