Declension table of ?avyathamāna

Deva

NeuterSingularDualPlural
Nominativeavyathamānam avyathamāne avyathamānāni
Vocativeavyathamāna avyathamāne avyathamānāni
Accusativeavyathamānam avyathamāne avyathamānāni
Instrumentalavyathamānena avyathamānābhyām avyathamānaiḥ
Dativeavyathamānāya avyathamānābhyām avyathamānebhyaḥ
Ablativeavyathamānāt avyathamānābhyām avyathamānebhyaḥ
Genitiveavyathamānasya avyathamānayoḥ avyathamānānām
Locativeavyathamāne avyathamānayoḥ avyathamāneṣu

Compound avyathamāna -

Adverb -avyathamānam -avyathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria