Declension table of ?avyasta

Deva

NeuterSingularDualPlural
Nominativeavyastam avyaste avyastāni
Vocativeavyasta avyaste avyastāni
Accusativeavyastam avyaste avyastāni
Instrumentalavyastena avyastābhyām avyastaiḥ
Dativeavyastāya avyastābhyām avyastebhyaḥ
Ablativeavyastāt avyastābhyām avyastebhyaḥ
Genitiveavyastasya avyastayoḥ avyastānām
Locativeavyaste avyastayoḥ avyasteṣu

Compound avyasta -

Adverb -avyastam -avyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria