Declension table of ?avyaktasāmya

Deva

NeuterSingularDualPlural
Nominativeavyaktasāmyam avyaktasāmye avyaktasāmyāni
Vocativeavyaktasāmya avyaktasāmye avyaktasāmyāni
Accusativeavyaktasāmyam avyaktasāmye avyaktasāmyāni
Instrumentalavyaktasāmyena avyaktasāmyābhyām avyaktasāmyaiḥ
Dativeavyaktasāmyāya avyaktasāmyābhyām avyaktasāmyebhyaḥ
Ablativeavyaktasāmyāt avyaktasāmyābhyām avyaktasāmyebhyaḥ
Genitiveavyaktasāmyasya avyaktasāmyayoḥ avyaktasāmyānām
Locativeavyaktasāmye avyaktasāmyayoḥ avyaktasāmyeṣu

Compound avyaktasāmya -

Adverb -avyaktasāmyam -avyaktasāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria