Declension table of ?avratin

Deva

NeuterSingularDualPlural
Nominativeavrati avratinī avratīni
Vocativeavratin avrati avratinī avratīni
Accusativeavrati avratinī avratīni
Instrumentalavratinā avratibhyām avratibhiḥ
Dativeavratine avratibhyām avratibhyaḥ
Ablativeavratinaḥ avratibhyām avratibhyaḥ
Genitiveavratinaḥ avratinoḥ avratinām
Locativeavratini avratinoḥ avratiṣu

Compound avrati -

Adverb -avrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria