Declension table of ?avihasta

Deva

NeuterSingularDualPlural
Nominativeavihastam avihaste avihastāni
Vocativeavihasta avihaste avihastāni
Accusativeavihastam avihaste avihastāni
Instrumentalavihastena avihastābhyām avihastaiḥ
Dativeavihastāya avihastābhyām avihastebhyaḥ
Ablativeavihastāt avihastābhyām avihastebhyaḥ
Genitiveavihastasya avihastayoḥ avihastānām
Locativeavihaste avihastayoḥ avihasteṣu

Compound avihasta -

Adverb -avihastam -avihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria