Declension table of ?avaśeṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaśeṣyam | avaśeṣye | avaśeṣyāṇi |
Vocative | avaśeṣya | avaśeṣye | avaśeṣyāṇi |
Accusative | avaśeṣyam | avaśeṣye | avaśeṣyāṇi |
Instrumental | avaśeṣyeṇa | avaśeṣyābhyām | avaśeṣyaiḥ |
Dative | avaśeṣyāya | avaśeṣyābhyām | avaśeṣyebhyaḥ |
Ablative | avaśeṣyāt | avaśeṣyābhyām | avaśeṣyebhyaḥ |
Genitive | avaśeṣyasya | avaśeṣyayoḥ | avaśeṣyāṇām |
Locative | avaśeṣye | avaśeṣyayoḥ | avaśeṣyeṣu |