Declension table of ?avaśagaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaśagam | avaśage | avaśagāni |
Vocative | avaśaga | avaśage | avaśagāni |
Accusative | avaśagam | avaśage | avaśagāni |
Instrumental | avaśagena | avaśagābhyām | avaśagaiḥ |
Dative | avaśagāya | avaśagābhyām | avaśagebhyaḥ |
Ablative | avaśagāt | avaśagābhyām | avaśagebhyaḥ |
Genitive | avaśagasya | avaśagayoḥ | avaśagānām |
Locative | avaśage | avaśagayoḥ | avaśageṣu |