Declension table of ?avatāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avatāntam | avatānte | avatāntāni |
Vocative | avatānta | avatānte | avatāntāni |
Accusative | avatāntam | avatānte | avatāntāni |
Instrumental | avatāntena | avatāntābhyām | avatāntaiḥ |
Dative | avatāntāya | avatāntābhyām | avatāntebhyaḥ |
Ablative | avatāntāt | avatāntābhyām | avatāntebhyaḥ |
Genitive | avatāntasya | avatāntayoḥ | avatāntānām |
Locative | avatānte | avatāntayoḥ | avatānteṣu |