Declension table of ?avatāḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avatāḍanam | avatāḍane | avatāḍanāni |
Vocative | avatāḍana | avatāḍane | avatāḍanāni |
Accusative | avatāḍanam | avatāḍane | avatāḍanāni |
Instrumental | avatāḍanena | avatāḍanābhyām | avatāḍanaiḥ |
Dative | avatāḍanāya | avatāḍanābhyām | avatāḍanebhyaḥ |
Ablative | avatāḍanāt | avatāḍanābhyām | avatāḍanebhyaḥ |
Genitive | avatāḍanasya | avatāḍanayoḥ | avatāḍanānām |
Locative | avatāḍane | avatāḍanayoḥ | avatāḍaneṣu |