Declension table of ?avataṃsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avataṃsitam | avataṃsite | avataṃsitāni |
Vocative | avataṃsita | avataṃsite | avataṃsitāni |
Accusative | avataṃsitam | avataṃsite | avataṃsitāni |
Instrumental | avataṃsitena | avataṃsitābhyām | avataṃsitaiḥ |
Dative | avataṃsitāya | avataṃsitābhyām | avataṃsitebhyaḥ |
Ablative | avataṃsitāt | avataṃsitābhyām | avataṃsitebhyaḥ |
Genitive | avataṃsitasya | avataṃsitayoḥ | avataṃsitānām |
Locative | avataṃsite | avataṃsitayoḥ | avataṃsiteṣu |