Declension table of ?avasathaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avasatham | avasathe | avasathāni |
Vocative | avasatha | avasathe | avasathāni |
Accusative | avasatham | avasathe | avasathāni |
Instrumental | avasathena | avasathābhyām | avasathaiḥ |
Dative | avasathāya | avasathābhyām | avasathebhyaḥ |
Ablative | avasathāt | avasathābhyām | avasathebhyaḥ |
Genitive | avasathasya | avasathayoḥ | avasathānām |
Locative | avasathe | avasathayoḥ | avasatheṣu |