Declension table of ?avarāvapatanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avarāvapatanam | avarāvapatane | avarāvapatanāni |
Vocative | avarāvapatana | avarāvapatane | avarāvapatanāni |
Accusative | avarāvapatanam | avarāvapatane | avarāvapatanāni |
Instrumental | avarāvapatanena | avarāvapatanābhyām | avarāvapatanaiḥ |
Dative | avarāvapatanāya | avarāvapatanābhyām | avarāvapatanebhyaḥ |
Ablative | avarāvapatanāt | avarāvapatanābhyām | avarāvapatanebhyaḥ |
Genitive | avarāvapatanasya | avarāvapatanayoḥ | avarāvapatanānām |
Locative | avarāvapatane | avarāvapatanayoḥ | avarāvapataneṣu |