Declension table of ?avarṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avarṣaṇam | avarṣaṇe | avarṣaṇāni |
Vocative | avarṣaṇa | avarṣaṇe | avarṣaṇāni |
Accusative | avarṣaṇam | avarṣaṇe | avarṣaṇāni |
Instrumental | avarṣaṇena | avarṣaṇābhyām | avarṣaṇaiḥ |
Dative | avarṣaṇāya | avarṣaṇābhyām | avarṣaṇebhyaḥ |
Ablative | avarṣaṇāt | avarṣaṇābhyām | avarṣaṇebhyaḥ |
Genitive | avarṣaṇasya | avarṣaṇayoḥ | avarṣaṇānām |
Locative | avarṣaṇe | avarṣaṇayoḥ | avarṣaṇeṣu |