Declension table of ?avaprajjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaprajjanam | avaprajjane | avaprajjanāni |
Vocative | avaprajjana | avaprajjane | avaprajjanāni |
Accusative | avaprajjanam | avaprajjane | avaprajjanāni |
Instrumental | avaprajjanena | avaprajjanābhyām | avaprajjanaiḥ |
Dative | avaprajjanāya | avaprajjanābhyām | avaprajjanebhyaḥ |
Ablative | avaprajjanāt | avaprajjanābhyām | avaprajjanebhyaḥ |
Genitive | avaprajjanasya | avaprajjanayoḥ | avaprajjanānām |
Locative | avaprajjane | avaprajjanayoḥ | avaprajjaneṣu |